| Singular | Dual | Plural |
Nominativo |
निधनकृता
nidhanakṛtā
|
निधनकृते
nidhanakṛte
|
निधनकृताः
nidhanakṛtāḥ
|
Vocativo |
निधनकृते
nidhanakṛte
|
निधनकृते
nidhanakṛte
|
निधनकृताः
nidhanakṛtāḥ
|
Acusativo |
निधनकृताम्
nidhanakṛtām
|
निधनकृते
nidhanakṛte
|
निधनकृताः
nidhanakṛtāḥ
|
Instrumental |
निधनकृतया
nidhanakṛtayā
|
निधनकृताभ्याम्
nidhanakṛtābhyām
|
निधनकृताभिः
nidhanakṛtābhiḥ
|
Dativo |
निधनकृतायै
nidhanakṛtāyai
|
निधनकृताभ्याम्
nidhanakṛtābhyām
|
निधनकृताभ्यः
nidhanakṛtābhyaḥ
|
Ablativo |
निधनकृतायाः
nidhanakṛtāyāḥ
|
निधनकृताभ्याम्
nidhanakṛtābhyām
|
निधनकृताभ्यः
nidhanakṛtābhyaḥ
|
Genitivo |
निधनकृतायाः
nidhanakṛtāyāḥ
|
निधनकृतयोः
nidhanakṛtayoḥ
|
निधनकृतानाम्
nidhanakṛtānām
|
Locativo |
निधनकृतायाम्
nidhanakṛtāyām
|
निधनकृतयोः
nidhanakṛtayoḥ
|
निधनकृतासु
nidhanakṛtāsu
|