Sanskrit tools

Sanskrit declension


Declension of निधनकृत nidhanakṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative निधनकृतम् nidhanakṛtam
निधनकृते nidhanakṛte
निधनकृतानि nidhanakṛtāni
Vocative निधनकृत nidhanakṛta
निधनकृते nidhanakṛte
निधनकृतानि nidhanakṛtāni
Accusative निधनकृतम् nidhanakṛtam
निधनकृते nidhanakṛte
निधनकृतानि nidhanakṛtāni
Instrumental निधनकृतेन nidhanakṛtena
निधनकृताभ्याम् nidhanakṛtābhyām
निधनकृतैः nidhanakṛtaiḥ
Dative निधनकृताय nidhanakṛtāya
निधनकृताभ्याम् nidhanakṛtābhyām
निधनकृतेभ्यः nidhanakṛtebhyaḥ
Ablative निधनकृतात् nidhanakṛtāt
निधनकृताभ्याम् nidhanakṛtābhyām
निधनकृतेभ्यः nidhanakṛtebhyaḥ
Genitive निधनकृतस्य nidhanakṛtasya
निधनकृतयोः nidhanakṛtayoḥ
निधनकृतानाम् nidhanakṛtānām
Locative निधनकृते nidhanakṛte
निधनकृतयोः nidhanakṛtayoḥ
निधनकृतेषु nidhanakṛteṣu