| Singular | Dual | Plural |
Nominativo |
निधनकृतम्
nidhanakṛtam
|
निधनकृते
nidhanakṛte
|
निधनकृतानि
nidhanakṛtāni
|
Vocativo |
निधनकृत
nidhanakṛta
|
निधनकृते
nidhanakṛte
|
निधनकृतानि
nidhanakṛtāni
|
Acusativo |
निधनकृतम्
nidhanakṛtam
|
निधनकृते
nidhanakṛte
|
निधनकृतानि
nidhanakṛtāni
|
Instrumental |
निधनकृतेन
nidhanakṛtena
|
निधनकृताभ्याम्
nidhanakṛtābhyām
|
निधनकृतैः
nidhanakṛtaiḥ
|
Dativo |
निधनकृताय
nidhanakṛtāya
|
निधनकृताभ्याम्
nidhanakṛtābhyām
|
निधनकृतेभ्यः
nidhanakṛtebhyaḥ
|
Ablativo |
निधनकृतात्
nidhanakṛtāt
|
निधनकृताभ्याम्
nidhanakṛtābhyām
|
निधनकृतेभ्यः
nidhanakṛtebhyaḥ
|
Genitivo |
निधनकृतस्य
nidhanakṛtasya
|
निधनकृतयोः
nidhanakṛtayoḥ
|
निधनकृतानाम्
nidhanakṛtānām
|
Locativo |
निधनकृते
nidhanakṛte
|
निधनकृतयोः
nidhanakṛtayoḥ
|
निधनकृतेषु
nidhanakṛteṣu
|