Sanskrit tools

Sanskrit declension


Declension of निधनवाद nidhanavāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative निधनवादः nidhanavādaḥ
निधनवादौ nidhanavādau
निधनवादाः nidhanavādāḥ
Vocative निधनवाद nidhanavāda
निधनवादौ nidhanavādau
निधनवादाः nidhanavādāḥ
Accusative निधनवादम् nidhanavādam
निधनवादौ nidhanavādau
निधनवादान् nidhanavādān
Instrumental निधनवादेन nidhanavādena
निधनवादाभ्याम् nidhanavādābhyām
निधनवादैः nidhanavādaiḥ
Dative निधनवादाय nidhanavādāya
निधनवादाभ्याम् nidhanavādābhyām
निधनवादेभ्यः nidhanavādebhyaḥ
Ablative निधनवादात् nidhanavādāt
निधनवादाभ्याम् nidhanavādābhyām
निधनवादेभ्यः nidhanavādebhyaḥ
Genitive निधनवादस्य nidhanavādasya
निधनवादयोः nidhanavādayoḥ
निधनवादानाम् nidhanavādānām
Locative निधनवादे nidhanavāde
निधनवादयोः nidhanavādayoḥ
निधनवादेषु nidhanavādeṣu