| Singular | Dual | Plural |
Nominative |
निधनवादः
nidhanavādaḥ
|
निधनवादौ
nidhanavādau
|
निधनवादाः
nidhanavādāḥ
|
Vocative |
निधनवाद
nidhanavāda
|
निधनवादौ
nidhanavādau
|
निधनवादाः
nidhanavādāḥ
|
Accusative |
निधनवादम्
nidhanavādam
|
निधनवादौ
nidhanavādau
|
निधनवादान्
nidhanavādān
|
Instrumental |
निधनवादेन
nidhanavādena
|
निधनवादाभ्याम्
nidhanavādābhyām
|
निधनवादैः
nidhanavādaiḥ
|
Dative |
निधनवादाय
nidhanavādāya
|
निधनवादाभ्याम्
nidhanavādābhyām
|
निधनवादेभ्यः
nidhanavādebhyaḥ
|
Ablative |
निधनवादात्
nidhanavādāt
|
निधनवादाभ्याम्
nidhanavādābhyām
|
निधनवादेभ्यः
nidhanavādebhyaḥ
|
Genitive |
निधनवादस्य
nidhanavādasya
|
निधनवादयोः
nidhanavādayoḥ
|
निधनवादानाम्
nidhanavādānām
|
Locative |
निधनवादे
nidhanavāde
|
निधनवादयोः
nidhanavādayoḥ
|
निधनवादेषु
nidhanavādeṣu
|