| Singular | Dual | Plural |
Nominativo |
निधनवादः
nidhanavādaḥ
|
निधनवादौ
nidhanavādau
|
निधनवादाः
nidhanavādāḥ
|
Vocativo |
निधनवाद
nidhanavāda
|
निधनवादौ
nidhanavādau
|
निधनवादाः
nidhanavādāḥ
|
Acusativo |
निधनवादम्
nidhanavādam
|
निधनवादौ
nidhanavādau
|
निधनवादान्
nidhanavādān
|
Instrumental |
निधनवादेन
nidhanavādena
|
निधनवादाभ्याम्
nidhanavādābhyām
|
निधनवादैः
nidhanavādaiḥ
|
Dativo |
निधनवादाय
nidhanavādāya
|
निधनवादाभ्याम्
nidhanavādābhyām
|
निधनवादेभ्यः
nidhanavādebhyaḥ
|
Ablativo |
निधनवादात्
nidhanavādāt
|
निधनवादाभ्याम्
nidhanavādābhyām
|
निधनवादेभ्यः
nidhanavādebhyaḥ
|
Genitivo |
निधनवादस्य
nidhanavādasya
|
निधनवादयोः
nidhanavādayoḥ
|
निधनवादानाम्
nidhanavādānām
|
Locativo |
निधनवादे
nidhanavāde
|
निधनवादयोः
nidhanavādayoḥ
|
निधनवादेषु
nidhanavādeṣu
|