Sanskrit tools

Sanskrit declension


Declension of अन्यतरतोदन्त anyataratodanta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्यतरतोदन्तः anyataratodantaḥ
अन्यतरतोदन्तौ anyataratodantau
अन्यतरतोदन्ताः anyataratodantāḥ
Vocative अन्यतरतोदन्त anyataratodanta
अन्यतरतोदन्तौ anyataratodantau
अन्यतरतोदन्ताः anyataratodantāḥ
Accusative अन्यतरतोदन्तम् anyataratodantam
अन्यतरतोदन्तौ anyataratodantau
अन्यतरतोदन्तान् anyataratodantān
Instrumental अन्यतरतोदन्तेन anyataratodantena
अन्यतरतोदन्ताभ्याम् anyataratodantābhyām
अन्यतरतोदन्तैः anyataratodantaiḥ
Dative अन्यतरतोदन्ताय anyataratodantāya
अन्यतरतोदन्ताभ्याम् anyataratodantābhyām
अन्यतरतोदन्तेभ्यः anyataratodantebhyaḥ
Ablative अन्यतरतोदन्तात् anyataratodantāt
अन्यतरतोदन्ताभ्याम् anyataratodantābhyām
अन्यतरतोदन्तेभ्यः anyataratodantebhyaḥ
Genitive अन्यतरतोदन्तस्य anyataratodantasya
अन्यतरतोदन्तयोः anyataratodantayoḥ
अन्यतरतोदन्तानाम् anyataratodantānām
Locative अन्यतरतोदन्ते anyataratodante
अन्यतरतोदन्तयोः anyataratodantayoḥ
अन्यतरतोदन्तेषु anyataratodanteṣu