| Singular | Dual | Plural |
Nominativo |
अन्यतरतोदन्तः
anyataratodantaḥ
|
अन्यतरतोदन्तौ
anyataratodantau
|
अन्यतरतोदन्ताः
anyataratodantāḥ
|
Vocativo |
अन्यतरतोदन्त
anyataratodanta
|
अन्यतरतोदन्तौ
anyataratodantau
|
अन्यतरतोदन्ताः
anyataratodantāḥ
|
Acusativo |
अन्यतरतोदन्तम्
anyataratodantam
|
अन्यतरतोदन्तौ
anyataratodantau
|
अन्यतरतोदन्तान्
anyataratodantān
|
Instrumental |
अन्यतरतोदन्तेन
anyataratodantena
|
अन्यतरतोदन्ताभ्याम्
anyataratodantābhyām
|
अन्यतरतोदन्तैः
anyataratodantaiḥ
|
Dativo |
अन्यतरतोदन्ताय
anyataratodantāya
|
अन्यतरतोदन्ताभ्याम्
anyataratodantābhyām
|
अन्यतरतोदन्तेभ्यः
anyataratodantebhyaḥ
|
Ablativo |
अन्यतरतोदन्तात्
anyataratodantāt
|
अन्यतरतोदन्ताभ्याम्
anyataratodantābhyām
|
अन्यतरतोदन्तेभ्यः
anyataratodantebhyaḥ
|
Genitivo |
अन्यतरतोदन्तस्य
anyataratodantasya
|
अन्यतरतोदन्तयोः
anyataratodantayoḥ
|
अन्यतरतोदन्तानाम्
anyataratodantānām
|
Locativo |
अन्यतरतोदन्ते
anyataratodante
|
अन्यतरतोदन्तयोः
anyataratodantayoḥ
|
अन्यतरतोदन्तेषु
anyataratodanteṣu
|