Sanskrit tools

Sanskrit declension


Declension of अन्यतःक्ष्णुत् anyataḥkṣṇut, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative अन्यतःक्ष्णुत् anyataḥkṣṇut
अन्यतःक्ष्णुतौ anyataḥkṣṇutau
अन्यतःक्ष्णुतः anyataḥkṣṇutaḥ
Vocative अन्यतःक्ष्णुत् anyataḥkṣṇut
अन्यतःक्ष्णुतौ anyataḥkṣṇutau
अन्यतःक्ष्णुतः anyataḥkṣṇutaḥ
Accusative अन्यतःक्ष्णुतम् anyataḥkṣṇutam
अन्यतःक्ष्णुतौ anyataḥkṣṇutau
अन्यतःक्ष्णुतः anyataḥkṣṇutaḥ
Instrumental अन्यतःक्ष्णुता anyataḥkṣṇutā
अन्यतःक्ष्णुद्भ्याम् anyataḥkṣṇudbhyām
अन्यतःक्ष्णुद्भिः anyataḥkṣṇudbhiḥ
Dative अन्यतःक्ष्णुते anyataḥkṣṇute
अन्यतःक्ष्णुद्भ्याम् anyataḥkṣṇudbhyām
अन्यतःक्ष्णुद्भ्यः anyataḥkṣṇudbhyaḥ
Ablative अन्यतःक्ष्णुतः anyataḥkṣṇutaḥ
अन्यतःक्ष्णुद्भ्याम् anyataḥkṣṇudbhyām
अन्यतःक्ष्णुद्भ्यः anyataḥkṣṇudbhyaḥ
Genitive अन्यतःक्ष्णुतः anyataḥkṣṇutaḥ
अन्यतःक्ष्णुतोः anyataḥkṣṇutoḥ
अन्यतःक्ष्णुताम् anyataḥkṣṇutām
Locative अन्यतःक्ष्णुति anyataḥkṣṇuti
अन्यतःक्ष्णुतोः anyataḥkṣṇutoḥ
अन्यतःक्ष्णुत्सु anyataḥkṣṇutsu