| Singular | Dual | Plural |
Nominativo |
अन्यतःक्ष्णुत्
anyataḥkṣṇut
|
अन्यतःक्ष्णुतौ
anyataḥkṣṇutau
|
अन्यतःक्ष्णुतः
anyataḥkṣṇutaḥ
|
Vocativo |
अन्यतःक्ष्णुत्
anyataḥkṣṇut
|
अन्यतःक्ष्णुतौ
anyataḥkṣṇutau
|
अन्यतःक्ष्णुतः
anyataḥkṣṇutaḥ
|
Acusativo |
अन्यतःक्ष्णुतम्
anyataḥkṣṇutam
|
अन्यतःक्ष्णुतौ
anyataḥkṣṇutau
|
अन्यतःक्ष्णुतः
anyataḥkṣṇutaḥ
|
Instrumental |
अन्यतःक्ष्णुता
anyataḥkṣṇutā
|
अन्यतःक्ष्णुद्भ्याम्
anyataḥkṣṇudbhyām
|
अन्यतःक्ष्णुद्भिः
anyataḥkṣṇudbhiḥ
|
Dativo |
अन्यतःक्ष्णुते
anyataḥkṣṇute
|
अन्यतःक्ष्णुद्भ्याम्
anyataḥkṣṇudbhyām
|
अन्यतःक्ष्णुद्भ्यः
anyataḥkṣṇudbhyaḥ
|
Ablativo |
अन्यतःक्ष्णुतः
anyataḥkṣṇutaḥ
|
अन्यतःक्ष्णुद्भ्याम्
anyataḥkṣṇudbhyām
|
अन्यतःक्ष्णुद्भ्यः
anyataḥkṣṇudbhyaḥ
|
Genitivo |
अन्यतःक्ष्णुतः
anyataḥkṣṇutaḥ
|
अन्यतःक्ष्णुतोः
anyataḥkṣṇutoḥ
|
अन्यतःक्ष्णुताम्
anyataḥkṣṇutām
|
Locativo |
अन्यतःक्ष्णुति
anyataḥkṣṇuti
|
अन्यतःक्ष्णुतोः
anyataḥkṣṇutoḥ
|
अन्यतःक्ष्णुत्सु
anyataḥkṣṇutsu
|