| Singular | Dual | Plural |
Nominative |
अन्यतोघाती
anyatoghātī
|
अन्यतोघातिनौ
anyatoghātinau
|
अन्यतोघातिनः
anyatoghātinaḥ
|
Vocative |
अन्यतोघातिन्
anyatoghātin
|
अन्यतोघातिनौ
anyatoghātinau
|
अन्यतोघातिनः
anyatoghātinaḥ
|
Accusative |
अन्यतोघातिनम्
anyatoghātinam
|
अन्यतोघातिनौ
anyatoghātinau
|
अन्यतोघातिनः
anyatoghātinaḥ
|
Instrumental |
अन्यतोघातिना
anyatoghātinā
|
अन्यतोघातिभ्याम्
anyatoghātibhyām
|
अन्यतोघातिभिः
anyatoghātibhiḥ
|
Dative |
अन्यतोघातिने
anyatoghātine
|
अन्यतोघातिभ्याम्
anyatoghātibhyām
|
अन्यतोघातिभ्यः
anyatoghātibhyaḥ
|
Ablative |
अन्यतोघातिनः
anyatoghātinaḥ
|
अन्यतोघातिभ्याम्
anyatoghātibhyām
|
अन्यतोघातिभ्यः
anyatoghātibhyaḥ
|
Genitive |
अन्यतोघातिनः
anyatoghātinaḥ
|
अन्यतोघातिनोः
anyatoghātinoḥ
|
अन्यतोघातिनाम्
anyatoghātinām
|
Locative |
अन्यतोघातिनि
anyatoghātini
|
अन्यतोघातिनोः
anyatoghātinoḥ
|
अन्यतोघातिषु
anyatoghātiṣu
|