| Singular | Dual | Plural |
Nominativo |
अन्यतोघाती
anyatoghātī
|
अन्यतोघातिनौ
anyatoghātinau
|
अन्यतोघातिनः
anyatoghātinaḥ
|
Vocativo |
अन्यतोघातिन्
anyatoghātin
|
अन्यतोघातिनौ
anyatoghātinau
|
अन्यतोघातिनः
anyatoghātinaḥ
|
Acusativo |
अन्यतोघातिनम्
anyatoghātinam
|
अन्यतोघातिनौ
anyatoghātinau
|
अन्यतोघातिनः
anyatoghātinaḥ
|
Instrumental |
अन्यतोघातिना
anyatoghātinā
|
अन्यतोघातिभ्याम्
anyatoghātibhyām
|
अन्यतोघातिभिः
anyatoghātibhiḥ
|
Dativo |
अन्यतोघातिने
anyatoghātine
|
अन्यतोघातिभ्याम्
anyatoghātibhyām
|
अन्यतोघातिभ्यः
anyatoghātibhyaḥ
|
Ablativo |
अन्यतोघातिनः
anyatoghātinaḥ
|
अन्यतोघातिभ्याम्
anyatoghātibhyām
|
अन्यतोघातिभ्यः
anyatoghātibhyaḥ
|
Genitivo |
अन्यतोघातिनः
anyatoghātinaḥ
|
अन्यतोघातिनोः
anyatoghātinoḥ
|
अन्यतोघातिनाम्
anyatoghātinām
|
Locativo |
अन्यतोघातिनि
anyatoghātini
|
अन्यतोघातिनोः
anyatoghātinoḥ
|
अन्यतोघातिषु
anyatoghātiṣu
|