Sanskrit tools

Sanskrit declension


Declension of नियतभोजन niyatabhojana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियतभोजनम् niyatabhojanam
नियतभोजने niyatabhojane
नियतभोजनानि niyatabhojanāni
Vocative नियतभोजन niyatabhojana
नियतभोजने niyatabhojane
नियतभोजनानि niyatabhojanāni
Accusative नियतभोजनम् niyatabhojanam
नियतभोजने niyatabhojane
नियतभोजनानि niyatabhojanāni
Instrumental नियतभोजनेन niyatabhojanena
नियतभोजनाभ्याम् niyatabhojanābhyām
नियतभोजनैः niyatabhojanaiḥ
Dative नियतभोजनाय niyatabhojanāya
नियतभोजनाभ्याम् niyatabhojanābhyām
नियतभोजनेभ्यः niyatabhojanebhyaḥ
Ablative नियतभोजनात् niyatabhojanāt
नियतभोजनाभ्याम् niyatabhojanābhyām
नियतभोजनेभ्यः niyatabhojanebhyaḥ
Genitive नियतभोजनस्य niyatabhojanasya
नियतभोजनयोः niyatabhojanayoḥ
नियतभोजनानाम् niyatabhojanānām
Locative नियतभोजने niyatabhojane
नियतभोजनयोः niyatabhojanayoḥ
नियतभोजनेषु niyatabhojaneṣu