| Singular | Dual | Plural |
Nominativo |
नियतभोजनम्
niyatabhojanam
|
नियतभोजने
niyatabhojane
|
नियतभोजनानि
niyatabhojanāni
|
Vocativo |
नियतभोजन
niyatabhojana
|
नियतभोजने
niyatabhojane
|
नियतभोजनानि
niyatabhojanāni
|
Acusativo |
नियतभोजनम्
niyatabhojanam
|
नियतभोजने
niyatabhojane
|
नियतभोजनानि
niyatabhojanāni
|
Instrumental |
नियतभोजनेन
niyatabhojanena
|
नियतभोजनाभ्याम्
niyatabhojanābhyām
|
नियतभोजनैः
niyatabhojanaiḥ
|
Dativo |
नियतभोजनाय
niyatabhojanāya
|
नियतभोजनाभ्याम्
niyatabhojanābhyām
|
नियतभोजनेभ्यः
niyatabhojanebhyaḥ
|
Ablativo |
नियतभोजनात्
niyatabhojanāt
|
नियतभोजनाभ्याम्
niyatabhojanābhyām
|
नियतभोजनेभ्यः
niyatabhojanebhyaḥ
|
Genitivo |
नियतभोजनस्य
niyatabhojanasya
|
नियतभोजनयोः
niyatabhojanayoḥ
|
नियतभोजनानाम्
niyatabhojanānām
|
Locativo |
नियतभोजने
niyatabhojane
|
नियतभोजनयोः
niyatabhojanayoḥ
|
नियतभोजनेषु
niyatabhojaneṣu
|