| Singular | Dual | Plural |
Nominative |
नियतमानसा
niyatamānasā
|
नियतमानसे
niyatamānase
|
नियतमानसाः
niyatamānasāḥ
|
Vocative |
नियतमानसे
niyatamānase
|
नियतमानसे
niyatamānase
|
नियतमानसाः
niyatamānasāḥ
|
Accusative |
नियतमानसाम्
niyatamānasām
|
नियतमानसे
niyatamānase
|
नियतमानसाः
niyatamānasāḥ
|
Instrumental |
नियतमानसया
niyatamānasayā
|
नियतमानसाभ्याम्
niyatamānasābhyām
|
नियतमानसाभिः
niyatamānasābhiḥ
|
Dative |
नियतमानसायै
niyatamānasāyai
|
नियतमानसाभ्याम्
niyatamānasābhyām
|
नियतमानसाभ्यः
niyatamānasābhyaḥ
|
Ablative |
नियतमानसायाः
niyatamānasāyāḥ
|
नियतमानसाभ्याम्
niyatamānasābhyām
|
नियतमानसाभ्यः
niyatamānasābhyaḥ
|
Genitive |
नियतमानसायाः
niyatamānasāyāḥ
|
नियतमानसयोः
niyatamānasayoḥ
|
नियतमानसानाम्
niyatamānasānām
|
Locative |
नियतमानसायाम्
niyatamānasāyām
|
नियतमानसयोः
niyatamānasayoḥ
|
नियतमानसासु
niyatamānasāsu
|