Sanskrit tools

Sanskrit declension


Declension of नियतमानसा niyatamānasā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियतमानसा niyatamānasā
नियतमानसे niyatamānase
नियतमानसाः niyatamānasāḥ
Vocative नियतमानसे niyatamānase
नियतमानसे niyatamānase
नियतमानसाः niyatamānasāḥ
Accusative नियतमानसाम् niyatamānasām
नियतमानसे niyatamānase
नियतमानसाः niyatamānasāḥ
Instrumental नियतमानसया niyatamānasayā
नियतमानसाभ्याम् niyatamānasābhyām
नियतमानसाभिः niyatamānasābhiḥ
Dative नियतमानसायै niyatamānasāyai
नियतमानसाभ्याम् niyatamānasābhyām
नियतमानसाभ्यः niyatamānasābhyaḥ
Ablative नियतमानसायाः niyatamānasāyāḥ
नियतमानसाभ्याम् niyatamānasābhyām
नियतमानसाभ्यः niyatamānasābhyaḥ
Genitive नियतमानसायाः niyatamānasāyāḥ
नियतमानसयोः niyatamānasayoḥ
नियतमानसानाम् niyatamānasānām
Locative नियतमानसायाम् niyatamānasāyām
नियतमानसयोः niyatamānasayoḥ
नियतमानसासु niyatamānasāsu