| Singular | Dual | Plural |
Nominativo |
नियतमानसा
niyatamānasā
|
नियतमानसे
niyatamānase
|
नियतमानसाः
niyatamānasāḥ
|
Vocativo |
नियतमानसे
niyatamānase
|
नियतमानसे
niyatamānase
|
नियतमानसाः
niyatamānasāḥ
|
Acusativo |
नियतमानसाम्
niyatamānasām
|
नियतमानसे
niyatamānase
|
नियतमानसाः
niyatamānasāḥ
|
Instrumental |
नियतमानसया
niyatamānasayā
|
नियतमानसाभ्याम्
niyatamānasābhyām
|
नियतमानसाभिः
niyatamānasābhiḥ
|
Dativo |
नियतमानसायै
niyatamānasāyai
|
नियतमानसाभ्याम्
niyatamānasābhyām
|
नियतमानसाभ्यः
niyatamānasābhyaḥ
|
Ablativo |
नियतमानसायाः
niyatamānasāyāḥ
|
नियतमानसाभ्याम्
niyatamānasābhyām
|
नियतमानसाभ्यः
niyatamānasābhyaḥ
|
Genitivo |
नियतमानसायाः
niyatamānasāyāḥ
|
नियतमानसयोः
niyatamānasayoḥ
|
नियतमानसानाम्
niyatamānasānām
|
Locativo |
नियतमानसायाम्
niyatamānasāyām
|
नियतमानसयोः
niyatamānasayoḥ
|
नियतमानसासु
niyatamānasāsu
|