| Singular | Dual | Plural |
Nominative |
नियतमैथुना
niyatamaithunā
|
नियतमैथुने
niyatamaithune
|
नियतमैथुनाः
niyatamaithunāḥ
|
Vocative |
नियतमैथुने
niyatamaithune
|
नियतमैथुने
niyatamaithune
|
नियतमैथुनाः
niyatamaithunāḥ
|
Accusative |
नियतमैथुनाम्
niyatamaithunām
|
नियतमैथुने
niyatamaithune
|
नियतमैथुनाः
niyatamaithunāḥ
|
Instrumental |
नियतमैथुनया
niyatamaithunayā
|
नियतमैथुनाभ्याम्
niyatamaithunābhyām
|
नियतमैथुनाभिः
niyatamaithunābhiḥ
|
Dative |
नियतमैथुनायै
niyatamaithunāyai
|
नियतमैथुनाभ्याम्
niyatamaithunābhyām
|
नियतमैथुनाभ्यः
niyatamaithunābhyaḥ
|
Ablative |
नियतमैथुनायाः
niyatamaithunāyāḥ
|
नियतमैथुनाभ्याम्
niyatamaithunābhyām
|
नियतमैथुनाभ्यः
niyatamaithunābhyaḥ
|
Genitive |
नियतमैथुनायाः
niyatamaithunāyāḥ
|
नियतमैथुनयोः
niyatamaithunayoḥ
|
नियतमैथुनानाम्
niyatamaithunānām
|
Locative |
नियतमैथुनायाम्
niyatamaithunāyām
|
नियतमैथुनयोः
niyatamaithunayoḥ
|
नियतमैथुनासु
niyatamaithunāsu
|