| Singular | Dual | Plural |
Nominativo |
नियतमैथुना
niyatamaithunā
|
नियतमैथुने
niyatamaithune
|
नियतमैथुनाः
niyatamaithunāḥ
|
Vocativo |
नियतमैथुने
niyatamaithune
|
नियतमैथुने
niyatamaithune
|
नियतमैथुनाः
niyatamaithunāḥ
|
Acusativo |
नियतमैथुनाम्
niyatamaithunām
|
नियतमैथुने
niyatamaithune
|
नियतमैथुनाः
niyatamaithunāḥ
|
Instrumental |
नियतमैथुनया
niyatamaithunayā
|
नियतमैथुनाभ्याम्
niyatamaithunābhyām
|
नियतमैथुनाभिः
niyatamaithunābhiḥ
|
Dativo |
नियतमैथुनायै
niyatamaithunāyai
|
नियतमैथुनाभ्याम्
niyatamaithunābhyām
|
नियतमैथुनाभ्यः
niyatamaithunābhyaḥ
|
Ablativo |
नियतमैथुनायाः
niyatamaithunāyāḥ
|
नियतमैथुनाभ्याम्
niyatamaithunābhyām
|
नियतमैथुनाभ्यः
niyatamaithunābhyaḥ
|
Genitivo |
नियतमैथुनायाः
niyatamaithunāyāḥ
|
नियतमैथुनयोः
niyatamaithunayoḥ
|
नियतमैथुनानाम्
niyatamaithunānām
|
Locativo |
नियतमैथुनायाम्
niyatamaithunāyām
|
नियतमैथुनयोः
niyatamaithunayoḥ
|
नियतमैथुनासु
niyatamaithunāsu
|