Sanskrit tools

Sanskrit declension


Declension of नियतविषयवर्तिन् niyataviṣayavartin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative नियतविषयवर्ती niyataviṣayavartī
नियतविषयवर्तिनौ niyataviṣayavartinau
नियतविषयवर्तिनः niyataviṣayavartinaḥ
Vocative नियतविषयवर्तिन् niyataviṣayavartin
नियतविषयवर्तिनौ niyataviṣayavartinau
नियतविषयवर्तिनः niyataviṣayavartinaḥ
Accusative नियतविषयवर्तिनम् niyataviṣayavartinam
नियतविषयवर्तिनौ niyataviṣayavartinau
नियतविषयवर्तिनः niyataviṣayavartinaḥ
Instrumental नियतविषयवर्तिना niyataviṣayavartinā
नियतविषयवर्तिभ्याम् niyataviṣayavartibhyām
नियतविषयवर्तिभिः niyataviṣayavartibhiḥ
Dative नियतविषयवर्तिने niyataviṣayavartine
नियतविषयवर्तिभ्याम् niyataviṣayavartibhyām
नियतविषयवर्तिभ्यः niyataviṣayavartibhyaḥ
Ablative नियतविषयवर्तिनः niyataviṣayavartinaḥ
नियतविषयवर्तिभ्याम् niyataviṣayavartibhyām
नियतविषयवर्तिभ्यः niyataviṣayavartibhyaḥ
Genitive नियतविषयवर्तिनः niyataviṣayavartinaḥ
नियतविषयवर्तिनोः niyataviṣayavartinoḥ
नियतविषयवर्तिनाम् niyataviṣayavartinām
Locative नियतविषयवर्तिनि niyataviṣayavartini
नियतविषयवर्तिनोः niyataviṣayavartinoḥ
नियतविषयवर्तिषु niyataviṣayavartiṣu