| Singular | Dual | Plural |
Nominative |
नियतविषयवर्ती
niyataviṣayavartī
|
नियतविषयवर्तिनौ
niyataviṣayavartinau
|
नियतविषयवर्तिनः
niyataviṣayavartinaḥ
|
Vocative |
नियतविषयवर्तिन्
niyataviṣayavartin
|
नियतविषयवर्तिनौ
niyataviṣayavartinau
|
नियतविषयवर्तिनः
niyataviṣayavartinaḥ
|
Accusative |
नियतविषयवर्तिनम्
niyataviṣayavartinam
|
नियतविषयवर्तिनौ
niyataviṣayavartinau
|
नियतविषयवर्तिनः
niyataviṣayavartinaḥ
|
Instrumental |
नियतविषयवर्तिना
niyataviṣayavartinā
|
नियतविषयवर्तिभ्याम्
niyataviṣayavartibhyām
|
नियतविषयवर्तिभिः
niyataviṣayavartibhiḥ
|
Dative |
नियतविषयवर्तिने
niyataviṣayavartine
|
नियतविषयवर्तिभ्याम्
niyataviṣayavartibhyām
|
नियतविषयवर्तिभ्यः
niyataviṣayavartibhyaḥ
|
Ablative |
नियतविषयवर्तिनः
niyataviṣayavartinaḥ
|
नियतविषयवर्तिभ्याम्
niyataviṣayavartibhyām
|
नियतविषयवर्तिभ्यः
niyataviṣayavartibhyaḥ
|
Genitive |
नियतविषयवर्तिनः
niyataviṣayavartinaḥ
|
नियतविषयवर्तिनोः
niyataviṣayavartinoḥ
|
नियतविषयवर्तिनाम्
niyataviṣayavartinām
|
Locative |
नियतविषयवर्तिनि
niyataviṣayavartini
|
नियतविषयवर्तिनोः
niyataviṣayavartinoḥ
|
नियतविषयवर्तिषु
niyataviṣayavartiṣu
|