| Singular | Dual | Plural |
Nominativo |
नियतविषयवर्ती
niyataviṣayavartī
|
नियतविषयवर्तिनौ
niyataviṣayavartinau
|
नियतविषयवर्तिनः
niyataviṣayavartinaḥ
|
Vocativo |
नियतविषयवर्तिन्
niyataviṣayavartin
|
नियतविषयवर्तिनौ
niyataviṣayavartinau
|
नियतविषयवर्तिनः
niyataviṣayavartinaḥ
|
Acusativo |
नियतविषयवर्तिनम्
niyataviṣayavartinam
|
नियतविषयवर्तिनौ
niyataviṣayavartinau
|
नियतविषयवर्तिनः
niyataviṣayavartinaḥ
|
Instrumental |
नियतविषयवर्तिना
niyataviṣayavartinā
|
नियतविषयवर्तिभ्याम्
niyataviṣayavartibhyām
|
नियतविषयवर्तिभिः
niyataviṣayavartibhiḥ
|
Dativo |
नियतविषयवर्तिने
niyataviṣayavartine
|
नियतविषयवर्तिभ्याम्
niyataviṣayavartibhyām
|
नियतविषयवर्तिभ्यः
niyataviṣayavartibhyaḥ
|
Ablativo |
नियतविषयवर्तिनः
niyataviṣayavartinaḥ
|
नियतविषयवर्तिभ्याम्
niyataviṣayavartibhyām
|
नियतविषयवर्तिभ्यः
niyataviṣayavartibhyaḥ
|
Genitivo |
नियतविषयवर्तिनः
niyataviṣayavartinaḥ
|
नियतविषयवर्तिनोः
niyataviṣayavartinoḥ
|
नियतविषयवर्तिनाम्
niyataviṣayavartinām
|
Locativo |
नियतविषयवर्तिनि
niyataviṣayavartini
|
नियतविषयवर्तिनोः
niyataviṣayavartinoḥ
|
नियतविषयवर्तिषु
niyataviṣayavartiṣu
|