Sanskrit tools

Sanskrit declension


Declension of नियतविषयवर्तिन् niyataviṣayavartin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative नियतविषयवर्ति niyataviṣayavarti
नियतविषयवर्तिनी niyataviṣayavartinī
नियतविषयवर्तीनि niyataviṣayavartīni
Vocative नियतविषयवर्ति niyataviṣayavarti
नियतविषयवर्तिन् niyataviṣayavartin
नियतविषयवर्तिनी niyataviṣayavartinī
नियतविषयवर्तीनि niyataviṣayavartīni
Accusative नियतविषयवर्ति niyataviṣayavarti
नियतविषयवर्तिनी niyataviṣayavartinī
नियतविषयवर्तीनि niyataviṣayavartīni
Instrumental नियतविषयवर्तिना niyataviṣayavartinā
नियतविषयवर्तिभ्याम् niyataviṣayavartibhyām
नियतविषयवर्तिभिः niyataviṣayavartibhiḥ
Dative नियतविषयवर्तिने niyataviṣayavartine
नियतविषयवर्तिभ्याम् niyataviṣayavartibhyām
नियतविषयवर्तिभ्यः niyataviṣayavartibhyaḥ
Ablative नियतविषयवर्तिनः niyataviṣayavartinaḥ
नियतविषयवर्तिभ्याम् niyataviṣayavartibhyām
नियतविषयवर्तिभ्यः niyataviṣayavartibhyaḥ
Genitive नियतविषयवर्तिनः niyataviṣayavartinaḥ
नियतविषयवर्तिनोः niyataviṣayavartinoḥ
नियतविषयवर्तिनाम् niyataviṣayavartinām
Locative नियतविषयवर्तिनि niyataviṣayavartini
नियतविषयवर्तिनोः niyataviṣayavartinoḥ
नियतविषयवर्तिषु niyataviṣayavartiṣu