Singular | Dual | Plural | |
Nominativo |
नियतविषयवर्ति
niyataviṣayavarti |
नियतविषयवर्तिनी
niyataviṣayavartinī |
नियतविषयवर्तीनि
niyataviṣayavartīni |
Vocativo |
नियतविषयवर्ति
niyataviṣayavarti नियतविषयवर्तिन् niyataviṣayavartin |
नियतविषयवर्तिनी
niyataviṣayavartinī |
नियतविषयवर्तीनि
niyataviṣayavartīni |
Acusativo |
नियतविषयवर्ति
niyataviṣayavarti |
नियतविषयवर्तिनी
niyataviṣayavartinī |
नियतविषयवर्तीनि
niyataviṣayavartīni |
Instrumental |
नियतविषयवर्तिना
niyataviṣayavartinā |
नियतविषयवर्तिभ्याम्
niyataviṣayavartibhyām |
नियतविषयवर्तिभिः
niyataviṣayavartibhiḥ |
Dativo |
नियतविषयवर्तिने
niyataviṣayavartine |
नियतविषयवर्तिभ्याम्
niyataviṣayavartibhyām |
नियतविषयवर्तिभ्यः
niyataviṣayavartibhyaḥ |
Ablativo |
नियतविषयवर्तिनः
niyataviṣayavartinaḥ |
नियतविषयवर्तिभ्याम्
niyataviṣayavartibhyām |
नियतविषयवर्तिभ्यः
niyataviṣayavartibhyaḥ |
Genitivo |
नियतविषयवर्तिनः
niyataviṣayavartinaḥ |
नियतविषयवर्तिनोः
niyataviṣayavartinoḥ |
नियतविषयवर्तिनाम्
niyataviṣayavartinām |
Locativo |
नियतविषयवर्तिनि
niyataviṣayavartini |
नियतविषयवर्तिनोः
niyataviṣayavartinoḥ |
नियतविषयवर्तिषु
niyataviṣayavartiṣu |