Sanskrit tools

Sanskrit declension


Declension of नियतव्रता niyatavratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियतव्रता niyatavratā
नियतव्रते niyatavrate
नियतव्रताः niyatavratāḥ
Vocative नियतव्रते niyatavrate
नियतव्रते niyatavrate
नियतव्रताः niyatavratāḥ
Accusative नियतव्रताम् niyatavratām
नियतव्रते niyatavrate
नियतव्रताः niyatavratāḥ
Instrumental नियतव्रतया niyatavratayā
नियतव्रताभ्याम् niyatavratābhyām
नियतव्रताभिः niyatavratābhiḥ
Dative नियतव्रतायै niyatavratāyai
नियतव्रताभ्याम् niyatavratābhyām
नियतव्रताभ्यः niyatavratābhyaḥ
Ablative नियतव्रतायाः niyatavratāyāḥ
नियतव्रताभ्याम् niyatavratābhyām
नियतव्रताभ्यः niyatavratābhyaḥ
Genitive नियतव्रतायाः niyatavratāyāḥ
नियतव्रतयोः niyatavratayoḥ
नियतव्रतानाम् niyatavratānām
Locative नियतव्रतायाम् niyatavratāyām
नियतव्रतयोः niyatavratayoḥ
नियतव्रतासु niyatavratāsu