| Singular | Dual | Plural |
Nominativo |
नियतव्रता
niyatavratā
|
नियतव्रते
niyatavrate
|
नियतव्रताः
niyatavratāḥ
|
Vocativo |
नियतव्रते
niyatavrate
|
नियतव्रते
niyatavrate
|
नियतव्रताः
niyatavratāḥ
|
Acusativo |
नियतव्रताम्
niyatavratām
|
नियतव्रते
niyatavrate
|
नियतव्रताः
niyatavratāḥ
|
Instrumental |
नियतव्रतया
niyatavratayā
|
नियतव्रताभ्याम्
niyatavratābhyām
|
नियतव्रताभिः
niyatavratābhiḥ
|
Dativo |
नियतव्रतायै
niyatavratāyai
|
नियतव्रताभ्याम्
niyatavratābhyām
|
नियतव्रताभ्यः
niyatavratābhyaḥ
|
Ablativo |
नियतव्रतायाः
niyatavratāyāḥ
|
नियतव्रताभ्याम्
niyatavratābhyām
|
नियतव्रताभ्यः
niyatavratābhyaḥ
|
Genitivo |
नियतव्रतायाः
niyatavratāyāḥ
|
नियतव्रतयोः
niyatavratayoḥ
|
नियतव्रतानाम्
niyatavratānām
|
Locativo |
नियतव्रतायाम्
niyatavratāyām
|
नियतव्रतयोः
niyatavratayoḥ
|
नियतव्रतासु
niyatavratāsu
|