Sanskrit tools

Sanskrit declension


Declension of नियतव्रत niyatavrata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियतव्रतम् niyatavratam
नियतव्रते niyatavrate
नियतव्रतानि niyatavratāni
Vocative नियतव्रत niyatavrata
नियतव्रते niyatavrate
नियतव्रतानि niyatavratāni
Accusative नियतव्रतम् niyatavratam
नियतव्रते niyatavrate
नियतव्रतानि niyatavratāni
Instrumental नियतव्रतेन niyatavratena
नियतव्रताभ्याम् niyatavratābhyām
नियतव्रतैः niyatavrataiḥ
Dative नियतव्रताय niyatavratāya
नियतव्रताभ्याम् niyatavratābhyām
नियतव्रतेभ्यः niyatavratebhyaḥ
Ablative नियतव्रतात् niyatavratāt
नियतव्रताभ्याम् niyatavratābhyām
नियतव्रतेभ्यः niyatavratebhyaḥ
Genitive नियतव्रतस्य niyatavratasya
नियतव्रतयोः niyatavratayoḥ
नियतव्रतानाम् niyatavratānām
Locative नियतव्रते niyatavrate
नियतव्रतयोः niyatavratayoḥ
नियतव्रतेषु niyatavrateṣu