| Singular | Dual | Plural |
Nominativo |
नियतव्रतम्
niyatavratam
|
नियतव्रते
niyatavrate
|
नियतव्रतानि
niyatavratāni
|
Vocativo |
नियतव्रत
niyatavrata
|
नियतव्रते
niyatavrate
|
नियतव्रतानि
niyatavratāni
|
Acusativo |
नियतव्रतम्
niyatavratam
|
नियतव्रते
niyatavrate
|
नियतव्रतानि
niyatavratāni
|
Instrumental |
नियतव्रतेन
niyatavratena
|
नियतव्रताभ्याम्
niyatavratābhyām
|
नियतव्रतैः
niyatavrataiḥ
|
Dativo |
नियतव्रताय
niyatavratāya
|
नियतव्रताभ्याम्
niyatavratābhyām
|
नियतव्रतेभ्यः
niyatavratebhyaḥ
|
Ablativo |
नियतव्रतात्
niyatavratāt
|
नियतव्रताभ्याम्
niyatavratābhyām
|
नियतव्रतेभ्यः
niyatavratebhyaḥ
|
Genitivo |
नियतव्रतस्य
niyatavratasya
|
नियतव्रतयोः
niyatavratayoḥ
|
नियतव्रतानाम्
niyatavratānām
|
Locativo |
नियतव्रते
niyatavrate
|
नियतव्रतयोः
niyatavratayoḥ
|
नियतव्रतेषु
niyatavrateṣu
|