Singular | Dual | Plural | |
Nominative |
नियताप्तिः
niyatāptiḥ |
नियताप्ती
niyatāptī |
नियताप्तयः
niyatāptayaḥ |
Vocative |
नियताप्ते
niyatāpte |
नियताप्ती
niyatāptī |
नियताप्तयः
niyatāptayaḥ |
Accusative |
नियताप्तिम्
niyatāptim |
नियताप्ती
niyatāptī |
नियताप्तीः
niyatāptīḥ |
Instrumental |
नियताप्त्या
niyatāptyā |
नियताप्तिभ्याम्
niyatāptibhyām |
नियताप्तिभिः
niyatāptibhiḥ |
Dative |
नियताप्तये
niyatāptaye नियताप्त्यै niyatāptyai |
नियताप्तिभ्याम्
niyatāptibhyām |
नियताप्तिभ्यः
niyatāptibhyaḥ |
Ablative |
नियताप्तेः
niyatāpteḥ नियताप्त्याः niyatāptyāḥ |
नियताप्तिभ्याम्
niyatāptibhyām |
नियताप्तिभ्यः
niyatāptibhyaḥ |
Genitive |
नियताप्तेः
niyatāpteḥ नियताप्त्याः niyatāptyāḥ |
नियताप्त्योः
niyatāptyoḥ |
नियताप्तीनाम्
niyatāptīnām |
Locative |
नियताप्तौ
niyatāptau नियताप्त्याम् niyatāptyām |
नियताप्त्योः
niyatāptyoḥ |
नियताप्तिषु
niyatāptiṣu |