Singular | Dual | Plural | |
Nominativo |
नियताप्तिः
niyatāptiḥ |
नियताप्ती
niyatāptī |
नियताप्तयः
niyatāptayaḥ |
Vocativo |
नियताप्ते
niyatāpte |
नियताप्ती
niyatāptī |
नियताप्तयः
niyatāptayaḥ |
Acusativo |
नियताप्तिम्
niyatāptim |
नियताप्ती
niyatāptī |
नियताप्तीः
niyatāptīḥ |
Instrumental |
नियताप्त्या
niyatāptyā |
नियताप्तिभ्याम्
niyatāptibhyām |
नियताप्तिभिः
niyatāptibhiḥ |
Dativo |
नियताप्तये
niyatāptaye नियताप्त्यै niyatāptyai |
नियताप्तिभ्याम्
niyatāptibhyām |
नियताप्तिभ्यः
niyatāptibhyaḥ |
Ablativo |
नियताप्तेः
niyatāpteḥ नियताप्त्याः niyatāptyāḥ |
नियताप्तिभ्याम्
niyatāptibhyām |
नियताप्तिभ्यः
niyatāptibhyaḥ |
Genitivo |
नियताप्तेः
niyatāpteḥ नियताप्त्याः niyatāptyāḥ |
नियताप्त्योः
niyatāptyoḥ |
नियताप्तीनाम्
niyatāptīnām |
Locativo |
नियताप्तौ
niyatāptau नियताप्त्याम् niyatāptyām |
नियताप्त्योः
niyatāptyoḥ |
नियताप्तिषु
niyatāptiṣu |