| Singular | Dual | Plural |
Nominative |
नियन्तव्या
niyantavyā
|
नियन्तव्ये
niyantavye
|
नियन्तव्याः
niyantavyāḥ
|
Vocative |
नियन्तव्ये
niyantavye
|
नियन्तव्ये
niyantavye
|
नियन्तव्याः
niyantavyāḥ
|
Accusative |
नियन्तव्याम्
niyantavyām
|
नियन्तव्ये
niyantavye
|
नियन्तव्याः
niyantavyāḥ
|
Instrumental |
नियन्तव्यया
niyantavyayā
|
नियन्तव्याभ्याम्
niyantavyābhyām
|
नियन्तव्याभिः
niyantavyābhiḥ
|
Dative |
नियन्तव्यायै
niyantavyāyai
|
नियन्तव्याभ्याम्
niyantavyābhyām
|
नियन्तव्याभ्यः
niyantavyābhyaḥ
|
Ablative |
नियन्तव्यायाः
niyantavyāyāḥ
|
नियन्तव्याभ्याम्
niyantavyābhyām
|
नियन्तव्याभ्यः
niyantavyābhyaḥ
|
Genitive |
नियन्तव्यायाः
niyantavyāyāḥ
|
नियन्तव्ययोः
niyantavyayoḥ
|
नियन्तव्यानाम्
niyantavyānām
|
Locative |
नियन्तव्यायाम्
niyantavyāyām
|
नियन्तव्ययोः
niyantavyayoḥ
|
नियन्तव्यासु
niyantavyāsu
|