Sanskrit tools

Sanskrit declension


Declension of नियन्तव्या niyantavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियन्तव्या niyantavyā
नियन्तव्ये niyantavye
नियन्तव्याः niyantavyāḥ
Vocative नियन्तव्ये niyantavye
नियन्तव्ये niyantavye
नियन्तव्याः niyantavyāḥ
Accusative नियन्तव्याम् niyantavyām
नियन्तव्ये niyantavye
नियन्तव्याः niyantavyāḥ
Instrumental नियन्तव्यया niyantavyayā
नियन्तव्याभ्याम् niyantavyābhyām
नियन्तव्याभिः niyantavyābhiḥ
Dative नियन्तव्यायै niyantavyāyai
नियन्तव्याभ्याम् niyantavyābhyām
नियन्तव्याभ्यः niyantavyābhyaḥ
Ablative नियन्तव्यायाः niyantavyāyāḥ
नियन्तव्याभ्याम् niyantavyābhyām
नियन्तव्याभ्यः niyantavyābhyaḥ
Genitive नियन्तव्यायाः niyantavyāyāḥ
नियन्तव्ययोः niyantavyayoḥ
नियन्तव्यानाम् niyantavyānām
Locative नियन्तव्यायाम् niyantavyāyām
नियन्तव्ययोः niyantavyayoḥ
नियन्तव्यासु niyantavyāsu