| Singular | Dual | Plural |
Nominativo |
नियन्तव्या
niyantavyā
|
नियन्तव्ये
niyantavye
|
नियन्तव्याः
niyantavyāḥ
|
Vocativo |
नियन्तव्ये
niyantavye
|
नियन्तव्ये
niyantavye
|
नियन्तव्याः
niyantavyāḥ
|
Acusativo |
नियन्तव्याम्
niyantavyām
|
नियन्तव्ये
niyantavye
|
नियन्तव्याः
niyantavyāḥ
|
Instrumental |
नियन्तव्यया
niyantavyayā
|
नियन्तव्याभ्याम्
niyantavyābhyām
|
नियन्तव्याभिः
niyantavyābhiḥ
|
Dativo |
नियन्तव्यायै
niyantavyāyai
|
नियन्तव्याभ्याम्
niyantavyābhyām
|
नियन्तव्याभ्यः
niyantavyābhyaḥ
|
Ablativo |
नियन्तव्यायाः
niyantavyāyāḥ
|
नियन्तव्याभ्याम्
niyantavyābhyām
|
नियन्तव्याभ्यः
niyantavyābhyaḥ
|
Genitivo |
नियन्तव्यायाः
niyantavyāyāḥ
|
नियन्तव्ययोः
niyantavyayoḥ
|
नियन्तव्यानाम्
niyantavyānām
|
Locativo |
नियन्तव्यायाम्
niyantavyāyām
|
नियन्तव्ययोः
niyantavyayoḥ
|
नियन्तव्यासु
niyantavyāsu
|