Sanskrit tools

Sanskrit declension


Declension of नियमनिष्ठा niyamaniṣṭhā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियमनिष्ठाः niyamaniṣṭhāḥ
नियमनिष्ठौ niyamaniṣṭhau
नियमनिष्ठाः niyamaniṣṭhāḥ
Vocative नियमनिष्ठाः niyamaniṣṭhāḥ
नियमनिष्ठौ niyamaniṣṭhau
नियमनिष्ठाः niyamaniṣṭhāḥ
Accusative नियमनिष्ठाम् niyamaniṣṭhām
नियमनिष्ठौ niyamaniṣṭhau
नियमनिष्ठः niyamaniṣṭhaḥ
Instrumental नियमनिष्ठा niyamaniṣṭhā
नियमनिष्ठाभ्याम् niyamaniṣṭhābhyām
नियमनिष्ठाभिः niyamaniṣṭhābhiḥ
Dative नियमनिष्ठे niyamaniṣṭhe
नियमनिष्ठाभ्याम् niyamaniṣṭhābhyām
नियमनिष्ठाभ्यः niyamaniṣṭhābhyaḥ
Ablative नियमनिष्ठः niyamaniṣṭhaḥ
नियमनिष्ठाभ्याम् niyamaniṣṭhābhyām
नियमनिष्ठाभ्यः niyamaniṣṭhābhyaḥ
Genitive नियमनिष्ठः niyamaniṣṭhaḥ
नियमनिष्ठोः niyamaniṣṭhoḥ
नियमनिष्ठाम् niyamaniṣṭhām
Locative नियमनिष्ठि niyamaniṣṭhi
नियमनिष्ठोः niyamaniṣṭhoḥ
नियमनिष्ठासु niyamaniṣṭhāsu