| Singular | Dual | Plural |
Nominativo |
नियमनिष्ठाः
niyamaniṣṭhāḥ
|
नियमनिष्ठौ
niyamaniṣṭhau
|
नियमनिष्ठाः
niyamaniṣṭhāḥ
|
Vocativo |
नियमनिष्ठाः
niyamaniṣṭhāḥ
|
नियमनिष्ठौ
niyamaniṣṭhau
|
नियमनिष्ठाः
niyamaniṣṭhāḥ
|
Acusativo |
नियमनिष्ठाम्
niyamaniṣṭhām
|
नियमनिष्ठौ
niyamaniṣṭhau
|
नियमनिष्ठः
niyamaniṣṭhaḥ
|
Instrumental |
नियमनिष्ठा
niyamaniṣṭhā
|
नियमनिष्ठाभ्याम्
niyamaniṣṭhābhyām
|
नियमनिष्ठाभिः
niyamaniṣṭhābhiḥ
|
Dativo |
नियमनिष्ठे
niyamaniṣṭhe
|
नियमनिष्ठाभ्याम्
niyamaniṣṭhābhyām
|
नियमनिष्ठाभ्यः
niyamaniṣṭhābhyaḥ
|
Ablativo |
नियमनिष्ठः
niyamaniṣṭhaḥ
|
नियमनिष्ठाभ्याम्
niyamaniṣṭhābhyām
|
नियमनिष्ठाभ्यः
niyamaniṣṭhābhyaḥ
|
Genitivo |
नियमनिष्ठः
niyamaniṣṭhaḥ
|
नियमनिष्ठोः
niyamaniṣṭhoḥ
|
नियमनिष्ठाम्
niyamaniṣṭhām
|
Locativo |
नियमनिष्ठि
niyamaniṣṭhi
|
नियमनिष्ठोः
niyamaniṣṭhoḥ
|
नियमनिष्ठासु
niyamaniṣṭhāsu
|