Sanskrit tools

Sanskrit declension


Declension of नियमभङ्ग niyamabhaṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियमभङ्गः niyamabhaṅgaḥ
नियमभङ्गौ niyamabhaṅgau
नियमभङ्गाः niyamabhaṅgāḥ
Vocative नियमभङ्ग niyamabhaṅga
नियमभङ्गौ niyamabhaṅgau
नियमभङ्गाः niyamabhaṅgāḥ
Accusative नियमभङ्गम् niyamabhaṅgam
नियमभङ्गौ niyamabhaṅgau
नियमभङ्गान् niyamabhaṅgān
Instrumental नियमभङ्गेन niyamabhaṅgena
नियमभङ्गाभ्याम् niyamabhaṅgābhyām
नियमभङ्गैः niyamabhaṅgaiḥ
Dative नियमभङ्गाय niyamabhaṅgāya
नियमभङ्गाभ्याम् niyamabhaṅgābhyām
नियमभङ्गेभ्यः niyamabhaṅgebhyaḥ
Ablative नियमभङ्गात् niyamabhaṅgāt
नियमभङ्गाभ्याम् niyamabhaṅgābhyām
नियमभङ्गेभ्यः niyamabhaṅgebhyaḥ
Genitive नियमभङ्गस्य niyamabhaṅgasya
नियमभङ्गयोः niyamabhaṅgayoḥ
नियमभङ्गानाम् niyamabhaṅgānām
Locative नियमभङ्गे niyamabhaṅge
नियमभङ्गयोः niyamabhaṅgayoḥ
नियमभङ्गेषु niyamabhaṅgeṣu