| Singular | Dual | Plural |
Nominative |
नियमभङ्गः
niyamabhaṅgaḥ
|
नियमभङ्गौ
niyamabhaṅgau
|
नियमभङ्गाः
niyamabhaṅgāḥ
|
Vocative |
नियमभङ्ग
niyamabhaṅga
|
नियमभङ्गौ
niyamabhaṅgau
|
नियमभङ्गाः
niyamabhaṅgāḥ
|
Accusative |
नियमभङ्गम्
niyamabhaṅgam
|
नियमभङ्गौ
niyamabhaṅgau
|
नियमभङ्गान्
niyamabhaṅgān
|
Instrumental |
नियमभङ्गेन
niyamabhaṅgena
|
नियमभङ्गाभ्याम्
niyamabhaṅgābhyām
|
नियमभङ्गैः
niyamabhaṅgaiḥ
|
Dative |
नियमभङ्गाय
niyamabhaṅgāya
|
नियमभङ्गाभ्याम्
niyamabhaṅgābhyām
|
नियमभङ्गेभ्यः
niyamabhaṅgebhyaḥ
|
Ablative |
नियमभङ्गात्
niyamabhaṅgāt
|
नियमभङ्गाभ्याम्
niyamabhaṅgābhyām
|
नियमभङ्गेभ्यः
niyamabhaṅgebhyaḥ
|
Genitive |
नियमभङ्गस्य
niyamabhaṅgasya
|
नियमभङ्गयोः
niyamabhaṅgayoḥ
|
नियमभङ्गानाम्
niyamabhaṅgānām
|
Locative |
नियमभङ्गे
niyamabhaṅge
|
नियमभङ्गयोः
niyamabhaṅgayoḥ
|
नियमभङ्गेषु
niyamabhaṅgeṣu
|