| Singular | Dual | Plural |
Nominativo |
नियमभङ्गः
niyamabhaṅgaḥ
|
नियमभङ्गौ
niyamabhaṅgau
|
नियमभङ्गाः
niyamabhaṅgāḥ
|
Vocativo |
नियमभङ्ग
niyamabhaṅga
|
नियमभङ्गौ
niyamabhaṅgau
|
नियमभङ्गाः
niyamabhaṅgāḥ
|
Acusativo |
नियमभङ्गम्
niyamabhaṅgam
|
नियमभङ्गौ
niyamabhaṅgau
|
नियमभङ्गान्
niyamabhaṅgān
|
Instrumental |
नियमभङ्गेन
niyamabhaṅgena
|
नियमभङ्गाभ्याम्
niyamabhaṅgābhyām
|
नियमभङ्गैः
niyamabhaṅgaiḥ
|
Dativo |
नियमभङ्गाय
niyamabhaṅgāya
|
नियमभङ्गाभ्याम्
niyamabhaṅgābhyām
|
नियमभङ्गेभ्यः
niyamabhaṅgebhyaḥ
|
Ablativo |
नियमभङ्गात्
niyamabhaṅgāt
|
नियमभङ्गाभ्याम्
niyamabhaṅgābhyām
|
नियमभङ्गेभ्यः
niyamabhaṅgebhyaḥ
|
Genitivo |
नियमभङ्गस्य
niyamabhaṅgasya
|
नियमभङ्गयोः
niyamabhaṅgayoḥ
|
नियमभङ्गानाम्
niyamabhaṅgānām
|
Locativo |
नियमभङ्गे
niyamabhaṅge
|
नियमभङ्गयोः
niyamabhaṅgayoḥ
|
नियमभङ्गेषु
niyamabhaṅgeṣu
|