Sanskrit tools

Sanskrit declension


Declension of नियामक niyāmaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियामकः niyāmakaḥ
नियामकौ niyāmakau
नियामकाः niyāmakāḥ
Vocative नियामक niyāmaka
नियामकौ niyāmakau
नियामकाः niyāmakāḥ
Accusative नियामकम् niyāmakam
नियामकौ niyāmakau
नियामकान् niyāmakān
Instrumental नियामकेन niyāmakena
नियामकाभ्याम् niyāmakābhyām
नियामकैः niyāmakaiḥ
Dative नियामकाय niyāmakāya
नियामकाभ्याम् niyāmakābhyām
नियामकेभ्यः niyāmakebhyaḥ
Ablative नियामकात् niyāmakāt
नियामकाभ्याम् niyāmakābhyām
नियामकेभ्यः niyāmakebhyaḥ
Genitive नियामकस्य niyāmakasya
नियामकयोः niyāmakayoḥ
नियामकानाम् niyāmakānām
Locative नियामके niyāmake
नियामकयोः niyāmakayoḥ
नियामकेषु niyāmakeṣu