Singular | Dual | Plural | |
Nominativo |
नियामकः
niyāmakaḥ |
नियामकौ
niyāmakau |
नियामकाः
niyāmakāḥ |
Vocativo |
नियामक
niyāmaka |
नियामकौ
niyāmakau |
नियामकाः
niyāmakāḥ |
Acusativo |
नियामकम्
niyāmakam |
नियामकौ
niyāmakau |
नियामकान्
niyāmakān |
Instrumental |
नियामकेन
niyāmakena |
नियामकाभ्याम्
niyāmakābhyām |
नियामकैः
niyāmakaiḥ |
Dativo |
नियामकाय
niyāmakāya |
नियामकाभ्याम्
niyāmakābhyām |
नियामकेभ्यः
niyāmakebhyaḥ |
Ablativo |
नियामकात्
niyāmakāt |
नियामकाभ्याम्
niyāmakābhyām |
नियामकेभ्यः
niyāmakebhyaḥ |
Genitivo |
नियामकस्य
niyāmakasya |
नियामकयोः
niyāmakayoḥ |
नियामकानाम्
niyāmakānām |
Locativo |
नियामके
niyāmake |
नियामकयोः
niyāmakayoḥ |
नियामकेषु
niyāmakeṣu |