Singular | Dual | Plural | |
Nominative |
नियवः
niyavaḥ |
नियवौ
niyavau |
नियवाः
niyavāḥ |
Vocative |
नियव
niyava |
नियवौ
niyavau |
नियवाः
niyavāḥ |
Accusative |
नियवम्
niyavam |
नियवौ
niyavau |
नियवान्
niyavān |
Instrumental |
नियवेन
niyavena |
नियवाभ्याम्
niyavābhyām |
नियवैः
niyavaiḥ |
Dative |
नियवाय
niyavāya |
नियवाभ्याम्
niyavābhyām |
नियवेभ्यः
niyavebhyaḥ |
Ablative |
नियवात्
niyavāt |
नियवाभ्याम्
niyavābhyām |
नियवेभ्यः
niyavebhyaḥ |
Genitive |
नियवस्य
niyavasya |
नियवयोः
niyavayoḥ |
नियवानाम्
niyavānām |
Locative |
नियवे
niyave |
नियवयोः
niyavayoḥ |
नियवेषु
niyaveṣu |