Singular | Dual | Plural | |
Nominativo |
नियवः
niyavaḥ |
नियवौ
niyavau |
नियवाः
niyavāḥ |
Vocativo |
नियव
niyava |
नियवौ
niyavau |
नियवाः
niyavāḥ |
Acusativo |
नियवम्
niyavam |
नियवौ
niyavau |
नियवान्
niyavān |
Instrumental |
नियवेन
niyavena |
नियवाभ्याम्
niyavābhyām |
नियवैः
niyavaiḥ |
Dativo |
नियवाय
niyavāya |
नियवाभ्याम्
niyavābhyām |
नियवेभ्यः
niyavebhyaḥ |
Ablativo |
नियवात्
niyavāt |
नियवाभ्याम्
niyavābhyām |
नियवेभ्यः
niyavebhyaḥ |
Genitivo |
नियवस्य
niyavasya |
नियवयोः
niyavayoḥ |
नियवानाम्
niyavānām |
Locativo |
नियवे
niyave |
नियवयोः
niyavayoḥ |
नियवेषु
niyaveṣu |