| Singular | Dual | Plural |
Nominative |
नियोगसंस्थिता
niyogasaṁsthitā
|
नियोगसंस्थिते
niyogasaṁsthite
|
नियोगसंस्थिताः
niyogasaṁsthitāḥ
|
Vocative |
नियोगसंस्थिते
niyogasaṁsthite
|
नियोगसंस्थिते
niyogasaṁsthite
|
नियोगसंस्थिताः
niyogasaṁsthitāḥ
|
Accusative |
नियोगसंस्थिताम्
niyogasaṁsthitām
|
नियोगसंस्थिते
niyogasaṁsthite
|
नियोगसंस्थिताः
niyogasaṁsthitāḥ
|
Instrumental |
नियोगसंस्थितया
niyogasaṁsthitayā
|
नियोगसंस्थिताभ्याम्
niyogasaṁsthitābhyām
|
नियोगसंस्थिताभिः
niyogasaṁsthitābhiḥ
|
Dative |
नियोगसंस्थितायै
niyogasaṁsthitāyai
|
नियोगसंस्थिताभ्याम्
niyogasaṁsthitābhyām
|
नियोगसंस्थिताभ्यः
niyogasaṁsthitābhyaḥ
|
Ablative |
नियोगसंस्थितायाः
niyogasaṁsthitāyāḥ
|
नियोगसंस्थिताभ्याम्
niyogasaṁsthitābhyām
|
नियोगसंस्थिताभ्यः
niyogasaṁsthitābhyaḥ
|
Genitive |
नियोगसंस्थितायाः
niyogasaṁsthitāyāḥ
|
नियोगसंस्थितयोः
niyogasaṁsthitayoḥ
|
नियोगसंस्थितानाम्
niyogasaṁsthitānām
|
Locative |
नियोगसंस्थितायाम्
niyogasaṁsthitāyām
|
नियोगसंस्थितयोः
niyogasaṁsthitayoḥ
|
नियोगसंस्थितासु
niyogasaṁsthitāsu
|