Sanskrit tools

Sanskrit declension


Declension of नियोगसंस्थिता niyogasaṁsthitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियोगसंस्थिता niyogasaṁsthitā
नियोगसंस्थिते niyogasaṁsthite
नियोगसंस्थिताः niyogasaṁsthitāḥ
Vocative नियोगसंस्थिते niyogasaṁsthite
नियोगसंस्थिते niyogasaṁsthite
नियोगसंस्थिताः niyogasaṁsthitāḥ
Accusative नियोगसंस्थिताम् niyogasaṁsthitām
नियोगसंस्थिते niyogasaṁsthite
नियोगसंस्थिताः niyogasaṁsthitāḥ
Instrumental नियोगसंस्थितया niyogasaṁsthitayā
नियोगसंस्थिताभ्याम् niyogasaṁsthitābhyām
नियोगसंस्थिताभिः niyogasaṁsthitābhiḥ
Dative नियोगसंस्थितायै niyogasaṁsthitāyai
नियोगसंस्थिताभ्याम् niyogasaṁsthitābhyām
नियोगसंस्थिताभ्यः niyogasaṁsthitābhyaḥ
Ablative नियोगसंस्थितायाः niyogasaṁsthitāyāḥ
नियोगसंस्थिताभ्याम् niyogasaṁsthitābhyām
नियोगसंस्थिताभ्यः niyogasaṁsthitābhyaḥ
Genitive नियोगसंस्थितायाः niyogasaṁsthitāyāḥ
नियोगसंस्थितयोः niyogasaṁsthitayoḥ
नियोगसंस्थितानाम् niyogasaṁsthitānām
Locative नियोगसंस्थितायाम् niyogasaṁsthitāyām
नियोगसंस्थितयोः niyogasaṁsthitayoḥ
नियोगसंस्थितासु niyogasaṁsthitāsu