| Singular | Dual | Plural |
Nominativo |
नियोगसंस्थिता
niyogasaṁsthitā
|
नियोगसंस्थिते
niyogasaṁsthite
|
नियोगसंस्थिताः
niyogasaṁsthitāḥ
|
Vocativo |
नियोगसंस्थिते
niyogasaṁsthite
|
नियोगसंस्थिते
niyogasaṁsthite
|
नियोगसंस्थिताः
niyogasaṁsthitāḥ
|
Acusativo |
नियोगसंस्थिताम्
niyogasaṁsthitām
|
नियोगसंस्थिते
niyogasaṁsthite
|
नियोगसंस्थिताः
niyogasaṁsthitāḥ
|
Instrumental |
नियोगसंस्थितया
niyogasaṁsthitayā
|
नियोगसंस्थिताभ्याम्
niyogasaṁsthitābhyām
|
नियोगसंस्थिताभिः
niyogasaṁsthitābhiḥ
|
Dativo |
नियोगसंस्थितायै
niyogasaṁsthitāyai
|
नियोगसंस्थिताभ्याम्
niyogasaṁsthitābhyām
|
नियोगसंस्थिताभ्यः
niyogasaṁsthitābhyaḥ
|
Ablativo |
नियोगसंस्थितायाः
niyogasaṁsthitāyāḥ
|
नियोगसंस्थिताभ्याम्
niyogasaṁsthitābhyām
|
नियोगसंस्थिताभ्यः
niyogasaṁsthitābhyaḥ
|
Genitivo |
नियोगसंस्थितायाः
niyogasaṁsthitāyāḥ
|
नियोगसंस्थितयोः
niyogasaṁsthitayoḥ
|
नियोगसंस्थितानाम्
niyogasaṁsthitānām
|
Locativo |
नियोगसंस्थितायाम्
niyogasaṁsthitāyām
|
नियोगसंस्थितयोः
niyogasaṁsthitayoḥ
|
नियोगसंस्थितासु
niyogasaṁsthitāsu
|