| Singular | Dual | Plural |
Nominative |
नियोगसंस्थितम्
niyogasaṁsthitam
|
नियोगसंस्थिते
niyogasaṁsthite
|
नियोगसंस्थितानि
niyogasaṁsthitāni
|
Vocative |
नियोगसंस्थित
niyogasaṁsthita
|
नियोगसंस्थिते
niyogasaṁsthite
|
नियोगसंस्थितानि
niyogasaṁsthitāni
|
Accusative |
नियोगसंस्थितम्
niyogasaṁsthitam
|
नियोगसंस्थिते
niyogasaṁsthite
|
नियोगसंस्थितानि
niyogasaṁsthitāni
|
Instrumental |
नियोगसंस्थितेन
niyogasaṁsthitena
|
नियोगसंस्थिताभ्याम्
niyogasaṁsthitābhyām
|
नियोगसंस्थितैः
niyogasaṁsthitaiḥ
|
Dative |
नियोगसंस्थिताय
niyogasaṁsthitāya
|
नियोगसंस्थिताभ्याम्
niyogasaṁsthitābhyām
|
नियोगसंस्थितेभ्यः
niyogasaṁsthitebhyaḥ
|
Ablative |
नियोगसंस्थितात्
niyogasaṁsthitāt
|
नियोगसंस्थिताभ्याम्
niyogasaṁsthitābhyām
|
नियोगसंस्थितेभ्यः
niyogasaṁsthitebhyaḥ
|
Genitive |
नियोगसंस्थितस्य
niyogasaṁsthitasya
|
नियोगसंस्थितयोः
niyogasaṁsthitayoḥ
|
नियोगसंस्थितानाम्
niyogasaṁsthitānām
|
Locative |
नियोगसंस्थिते
niyogasaṁsthite
|
नियोगसंस्थितयोः
niyogasaṁsthitayoḥ
|
नियोगसंस्थितेषु
niyogasaṁsthiteṣu
|