| Singular | Dual | Plural |
Nominativo |
नियोगसंस्थितम्
niyogasaṁsthitam
|
नियोगसंस्थिते
niyogasaṁsthite
|
नियोगसंस्थितानि
niyogasaṁsthitāni
|
Vocativo |
नियोगसंस्थित
niyogasaṁsthita
|
नियोगसंस्थिते
niyogasaṁsthite
|
नियोगसंस्थितानि
niyogasaṁsthitāni
|
Acusativo |
नियोगसंस्थितम्
niyogasaṁsthitam
|
नियोगसंस्थिते
niyogasaṁsthite
|
नियोगसंस्थितानि
niyogasaṁsthitāni
|
Instrumental |
नियोगसंस्थितेन
niyogasaṁsthitena
|
नियोगसंस्थिताभ्याम्
niyogasaṁsthitābhyām
|
नियोगसंस्थितैः
niyogasaṁsthitaiḥ
|
Dativo |
नियोगसंस्थिताय
niyogasaṁsthitāya
|
नियोगसंस्थिताभ्याम्
niyogasaṁsthitābhyām
|
नियोगसंस्थितेभ्यः
niyogasaṁsthitebhyaḥ
|
Ablativo |
नियोगसंस्थितात्
niyogasaṁsthitāt
|
नियोगसंस्थिताभ्याम्
niyogasaṁsthitābhyām
|
नियोगसंस्थितेभ्यः
niyogasaṁsthitebhyaḥ
|
Genitivo |
नियोगसंस्थितस्य
niyogasaṁsthitasya
|
नियोगसंस्थितयोः
niyogasaṁsthitayoḥ
|
नियोगसंस्थितानाम्
niyogasaṁsthitānām
|
Locativo |
नियोगसंस्थिते
niyogasaṁsthite
|
नियोगसंस्थितयोः
niyogasaṁsthitayoḥ
|
नियोगसंस्थितेषु
niyogasaṁsthiteṣu
|