Herramientas de sánscrito

Declinación del sánscrito


Declinación de नियोगसंस्थित niyogasaṁsthita, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नियोगसंस्थितम् niyogasaṁsthitam
नियोगसंस्थिते niyogasaṁsthite
नियोगसंस्थितानि niyogasaṁsthitāni
Vocativo नियोगसंस्थित niyogasaṁsthita
नियोगसंस्थिते niyogasaṁsthite
नियोगसंस्थितानि niyogasaṁsthitāni
Acusativo नियोगसंस्थितम् niyogasaṁsthitam
नियोगसंस्थिते niyogasaṁsthite
नियोगसंस्थितानि niyogasaṁsthitāni
Instrumental नियोगसंस्थितेन niyogasaṁsthitena
नियोगसंस्थिताभ्याम् niyogasaṁsthitābhyām
नियोगसंस्थितैः niyogasaṁsthitaiḥ
Dativo नियोगसंस्थिताय niyogasaṁsthitāya
नियोगसंस्थिताभ्याम् niyogasaṁsthitābhyām
नियोगसंस्थितेभ्यः niyogasaṁsthitebhyaḥ
Ablativo नियोगसंस्थितात् niyogasaṁsthitāt
नियोगसंस्थिताभ्याम् niyogasaṁsthitābhyām
नियोगसंस्थितेभ्यः niyogasaṁsthitebhyaḥ
Genitivo नियोगसंस्थितस्य niyogasaṁsthitasya
नियोगसंस्थितयोः niyogasaṁsthitayoḥ
नियोगसंस्थितानाम् niyogasaṁsthitānām
Locativo नियोगसंस्थिते niyogasaṁsthite
नियोगसंस्थितयोः niyogasaṁsthitayoḥ
नियोगसंस्थितेषु niyogasaṁsthiteṣu