| Singular | Dual | Plural |
Nominative |
अन्यतस्त्यजायिनी
anyatastyajāyinī
|
अन्यतस्त्यजायिन्यौ
anyatastyajāyinyau
|
अन्यतस्त्यजायिन्यः
anyatastyajāyinyaḥ
|
Vocative |
अन्यतस्त्यजायिनि
anyatastyajāyini
|
अन्यतस्त्यजायिन्यौ
anyatastyajāyinyau
|
अन्यतस्त्यजायिन्यः
anyatastyajāyinyaḥ
|
Accusative |
अन्यतस्त्यजायिनीम्
anyatastyajāyinīm
|
अन्यतस्त्यजायिन्यौ
anyatastyajāyinyau
|
अन्यतस्त्यजायिनीः
anyatastyajāyinīḥ
|
Instrumental |
अन्यतस्त्यजायिन्या
anyatastyajāyinyā
|
अन्यतस्त्यजायिनीभ्याम्
anyatastyajāyinībhyām
|
अन्यतस्त्यजायिनीभिः
anyatastyajāyinībhiḥ
|
Dative |
अन्यतस्त्यजायिन्यै
anyatastyajāyinyai
|
अन्यतस्त्यजायिनीभ्याम्
anyatastyajāyinībhyām
|
अन्यतस्त्यजायिनीभ्यः
anyatastyajāyinībhyaḥ
|
Ablative |
अन्यतस्त्यजायिन्याः
anyatastyajāyinyāḥ
|
अन्यतस्त्यजायिनीभ्याम्
anyatastyajāyinībhyām
|
अन्यतस्त्यजायिनीभ्यः
anyatastyajāyinībhyaḥ
|
Genitive |
अन्यतस्त्यजायिन्याः
anyatastyajāyinyāḥ
|
अन्यतस्त्यजायिन्योः
anyatastyajāyinyoḥ
|
अन्यतस्त्यजायिनीनाम्
anyatastyajāyinīnām
|
Locative |
अन्यतस्त्यजायिन्याम्
anyatastyajāyinyām
|
अन्यतस्त्यजायिन्योः
anyatastyajāyinyoḥ
|
अन्यतस्त्यजायिनीषु
anyatastyajāyinīṣu
|