Sanskrit tools

Sanskrit declension


Declension of अन्यथाकृत anyathākṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्यथाकृतः anyathākṛtaḥ
अन्यथाकृतौ anyathākṛtau
अन्यथाकृताः anyathākṛtāḥ
Vocative अन्यथाकृत anyathākṛta
अन्यथाकृतौ anyathākṛtau
अन्यथाकृताः anyathākṛtāḥ
Accusative अन्यथाकृतम् anyathākṛtam
अन्यथाकृतौ anyathākṛtau
अन्यथाकृतान् anyathākṛtān
Instrumental अन्यथाकृतेन anyathākṛtena
अन्यथाकृताभ्याम् anyathākṛtābhyām
अन्यथाकृतैः anyathākṛtaiḥ
Dative अन्यथाकृताय anyathākṛtāya
अन्यथाकृताभ्याम् anyathākṛtābhyām
अन्यथाकृतेभ्यः anyathākṛtebhyaḥ
Ablative अन्यथाकृतात् anyathākṛtāt
अन्यथाकृताभ्याम् anyathākṛtābhyām
अन्यथाकृतेभ्यः anyathākṛtebhyaḥ
Genitive अन्यथाकृतस्य anyathākṛtasya
अन्यथाकृतयोः anyathākṛtayoḥ
अन्यथाकृतानाम् anyathākṛtānām
Locative अन्यथाकृते anyathākṛte
अन्यथाकृतयोः anyathākṛtayoḥ
अन्यथाकृतेषु anyathākṛteṣu