| Singular | Dual | Plural |
Nominativo |
अन्यथाकृतः
anyathākṛtaḥ
|
अन्यथाकृतौ
anyathākṛtau
|
अन्यथाकृताः
anyathākṛtāḥ
|
Vocativo |
अन्यथाकृत
anyathākṛta
|
अन्यथाकृतौ
anyathākṛtau
|
अन्यथाकृताः
anyathākṛtāḥ
|
Acusativo |
अन्यथाकृतम्
anyathākṛtam
|
अन्यथाकृतौ
anyathākṛtau
|
अन्यथाकृतान्
anyathākṛtān
|
Instrumental |
अन्यथाकृतेन
anyathākṛtena
|
अन्यथाकृताभ्याम्
anyathākṛtābhyām
|
अन्यथाकृतैः
anyathākṛtaiḥ
|
Dativo |
अन्यथाकृताय
anyathākṛtāya
|
अन्यथाकृताभ्याम्
anyathākṛtābhyām
|
अन्यथाकृतेभ्यः
anyathākṛtebhyaḥ
|
Ablativo |
अन्यथाकृतात्
anyathākṛtāt
|
अन्यथाकृताभ्याम्
anyathākṛtābhyām
|
अन्यथाकृतेभ्यः
anyathākṛtebhyaḥ
|
Genitivo |
अन्यथाकृतस्य
anyathākṛtasya
|
अन्यथाकृतयोः
anyathākṛtayoḥ
|
अन्यथाकृतानाम्
anyathākṛtānām
|
Locativo |
अन्यथाकृते
anyathākṛte
|
अन्यथाकृतयोः
anyathākṛtayoḥ
|
अन्यथाकृतेषु
anyathākṛteṣu
|