Sanskrit tools

Sanskrit declension


Declension of अन्यथाकृता anyathākṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्यथाकृता anyathākṛtā
अन्यथाकृते anyathākṛte
अन्यथाकृताः anyathākṛtāḥ
Vocative अन्यथाकृते anyathākṛte
अन्यथाकृते anyathākṛte
अन्यथाकृताः anyathākṛtāḥ
Accusative अन्यथाकृताम् anyathākṛtām
अन्यथाकृते anyathākṛte
अन्यथाकृताः anyathākṛtāḥ
Instrumental अन्यथाकृतया anyathākṛtayā
अन्यथाकृताभ्याम् anyathākṛtābhyām
अन्यथाकृताभिः anyathākṛtābhiḥ
Dative अन्यथाकृतायै anyathākṛtāyai
अन्यथाकृताभ्याम् anyathākṛtābhyām
अन्यथाकृताभ्यः anyathākṛtābhyaḥ
Ablative अन्यथाकृतायाः anyathākṛtāyāḥ
अन्यथाकृताभ्याम् anyathākṛtābhyām
अन्यथाकृताभ्यः anyathākṛtābhyaḥ
Genitive अन्यथाकृतायाः anyathākṛtāyāḥ
अन्यथाकृतयोः anyathākṛtayoḥ
अन्यथाकृतानाम् anyathākṛtānām
Locative अन्यथाकृतायाम् anyathākṛtāyām
अन्यथाकृतयोः anyathākṛtayoḥ
अन्यथाकृतासु anyathākṛtāsu