| Singular | Dual | Plural |
Nominativo |
अन्यथाकृता
anyathākṛtā
|
अन्यथाकृते
anyathākṛte
|
अन्यथाकृताः
anyathākṛtāḥ
|
Vocativo |
अन्यथाकृते
anyathākṛte
|
अन्यथाकृते
anyathākṛte
|
अन्यथाकृताः
anyathākṛtāḥ
|
Acusativo |
अन्यथाकृताम्
anyathākṛtām
|
अन्यथाकृते
anyathākṛte
|
अन्यथाकृताः
anyathākṛtāḥ
|
Instrumental |
अन्यथाकृतया
anyathākṛtayā
|
अन्यथाकृताभ्याम्
anyathākṛtābhyām
|
अन्यथाकृताभिः
anyathākṛtābhiḥ
|
Dativo |
अन्यथाकृतायै
anyathākṛtāyai
|
अन्यथाकृताभ्याम्
anyathākṛtābhyām
|
अन्यथाकृताभ्यः
anyathākṛtābhyaḥ
|
Ablativo |
अन्यथाकृतायाः
anyathākṛtāyāḥ
|
अन्यथाकृताभ्याम्
anyathākṛtābhyām
|
अन्यथाकृताभ्यः
anyathākṛtābhyaḥ
|
Genitivo |
अन्यथाकृतायाः
anyathākṛtāyāḥ
|
अन्यथाकृतयोः
anyathākṛtayoḥ
|
अन्यथाकृतानाम्
anyathākṛtānām
|
Locativo |
अन्यथाकृतायाम्
anyathākṛtāyām
|
अन्यथाकृतयोः
anyathākṛtayoḥ
|
अन्यथाकृतासु
anyathākṛtāsu
|