Sanskrit tools

Sanskrit declension


Declension of अन्यथाभूत anyathābhūta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्यथाभूतम् anyathābhūtam
अन्यथाभूते anyathābhūte
अन्यथाभूतानि anyathābhūtāni
Vocative अन्यथाभूत anyathābhūta
अन्यथाभूते anyathābhūte
अन्यथाभूतानि anyathābhūtāni
Accusative अन्यथाभूतम् anyathābhūtam
अन्यथाभूते anyathābhūte
अन्यथाभूतानि anyathābhūtāni
Instrumental अन्यथाभूतेन anyathābhūtena
अन्यथाभूताभ्याम् anyathābhūtābhyām
अन्यथाभूतैः anyathābhūtaiḥ
Dative अन्यथाभूताय anyathābhūtāya
अन्यथाभूताभ्याम् anyathābhūtābhyām
अन्यथाभूतेभ्यः anyathābhūtebhyaḥ
Ablative अन्यथाभूतात् anyathābhūtāt
अन्यथाभूताभ्याम् anyathābhūtābhyām
अन्यथाभूतेभ्यः anyathābhūtebhyaḥ
Genitive अन्यथाभूतस्य anyathābhūtasya
अन्यथाभूतयोः anyathābhūtayoḥ
अन्यथाभूतानाम् anyathābhūtānām
Locative अन्यथाभूते anyathābhūte
अन्यथाभूतयोः anyathābhūtayoḥ
अन्यथाभूतेषु anyathābhūteṣu