| Singular | Dual | Plural |
Nominativo |
अन्यथाभूतम्
anyathābhūtam
|
अन्यथाभूते
anyathābhūte
|
अन्यथाभूतानि
anyathābhūtāni
|
Vocativo |
अन्यथाभूत
anyathābhūta
|
अन्यथाभूते
anyathābhūte
|
अन्यथाभूतानि
anyathābhūtāni
|
Acusativo |
अन्यथाभूतम्
anyathābhūtam
|
अन्यथाभूते
anyathābhūte
|
अन्यथाभूतानि
anyathābhūtāni
|
Instrumental |
अन्यथाभूतेन
anyathābhūtena
|
अन्यथाभूताभ्याम्
anyathābhūtābhyām
|
अन्यथाभूतैः
anyathābhūtaiḥ
|
Dativo |
अन्यथाभूताय
anyathābhūtāya
|
अन्यथाभूताभ्याम्
anyathābhūtābhyām
|
अन्यथाभूतेभ्यः
anyathābhūtebhyaḥ
|
Ablativo |
अन्यथाभूतात्
anyathābhūtāt
|
अन्यथाभूताभ्याम्
anyathābhūtābhyām
|
अन्यथाभूतेभ्यः
anyathābhūtebhyaḥ
|
Genitivo |
अन्यथाभूतस्य
anyathābhūtasya
|
अन्यथाभूतयोः
anyathābhūtayoḥ
|
अन्यथाभूतानाम्
anyathābhūtānām
|
Locativo |
अन्यथाभूते
anyathābhūte
|
अन्यथाभूतयोः
anyathābhūtayoḥ
|
अन्यथाभूतेषु
anyathābhūteṣu
|