| Singular | Dual | Plural | |
| Nominative |
अंशभागि
aṁśabhāgi |
अंशभागिनी
aṁśabhāginī |
अंशभागीनि
aṁśabhāgīni |
| Vocative |
अंशभागि
aṁśabhāgi अंशभागिन् aṁśabhāgin |
अंशभागिनी
aṁśabhāginī |
अंशभागीनि
aṁśabhāgīni |
| Accusative |
अंशभागि
aṁśabhāgi |
अंशभागिनी
aṁśabhāginī |
अंशभागीनि
aṁśabhāgīni |
| Instrumental |
अंशभागिना
aṁśabhāginā |
अंशभागिभ्याम्
aṁśabhāgibhyām |
अंशभागिभिः
aṁśabhāgibhiḥ |
| Dative |
अंशभागिने
aṁśabhāgine |
अंशभागिभ्याम्
aṁśabhāgibhyām |
अंशभागिभ्यः
aṁśabhāgibhyaḥ |
| Ablative |
अंशभागिनः
aṁśabhāginaḥ |
अंशभागिभ्याम्
aṁśabhāgibhyām |
अंशभागिभ्यः
aṁśabhāgibhyaḥ |
| Genitive |
अंशभागिनः
aṁśabhāginaḥ |
अंशभागिनोः
aṁśabhāginoḥ |
अंशभागिनाम्
aṁśabhāginām |
| Locative |
अंशभागिनि
aṁśabhāgini |
अंशभागिनोः
aṁśabhāginoḥ |
अंशभागिषु
aṁśabhāgiṣu |