Sanskrit tools

Sanskrit declension


Declension of अंशभागिन् aṁśabhāgin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative अंशभागि aṁśabhāgi
अंशभागिनी aṁśabhāginī
अंशभागीनि aṁśabhāgīni
Vocative अंशभागि aṁśabhāgi
अंशभागिन् aṁśabhāgin
अंशभागिनी aṁśabhāginī
अंशभागीनि aṁśabhāgīni
Accusative अंशभागि aṁśabhāgi
अंशभागिनी aṁśabhāginī
अंशभागीनि aṁśabhāgīni
Instrumental अंशभागिना aṁśabhāginā
अंशभागिभ्याम् aṁśabhāgibhyām
अंशभागिभिः aṁśabhāgibhiḥ
Dative अंशभागिने aṁśabhāgine
अंशभागिभ्याम् aṁśabhāgibhyām
अंशभागिभ्यः aṁśabhāgibhyaḥ
Ablative अंशभागिनः aṁśabhāginaḥ
अंशभागिभ्याम् aṁśabhāgibhyām
अंशभागिभ्यः aṁśabhāgibhyaḥ
Genitive अंशभागिनः aṁśabhāginaḥ
अंशभागिनोः aṁśabhāginoḥ
अंशभागिनाम् aṁśabhāginām
Locative अंशभागिनि aṁśabhāgini
अंशभागिनोः aṁśabhāginoḥ
अंशभागिषु aṁśabhāgiṣu