Singular | Dual | Plural | |
Nominativo |
अंशभागि
aṁśabhāgi |
अंशभागिनी
aṁśabhāginī |
अंशभागीनि
aṁśabhāgīni |
Vocativo |
अंशभागि
aṁśabhāgi अंशभागिन् aṁśabhāgin |
अंशभागिनी
aṁśabhāginī |
अंशभागीनि
aṁśabhāgīni |
Acusativo |
अंशभागि
aṁśabhāgi |
अंशभागिनी
aṁśabhāginī |
अंशभागीनि
aṁśabhāgīni |
Instrumental |
अंशभागिना
aṁśabhāginā |
अंशभागिभ्याम्
aṁśabhāgibhyām |
अंशभागिभिः
aṁśabhāgibhiḥ |
Dativo |
अंशभागिने
aṁśabhāgine |
अंशभागिभ्याम्
aṁśabhāgibhyām |
अंशभागिभ्यः
aṁśabhāgibhyaḥ |
Ablativo |
अंशभागिनः
aṁśabhāginaḥ |
अंशभागिभ्याम्
aṁśabhāgibhyām |
अंशभागिभ्यः
aṁśabhāgibhyaḥ |
Genitivo |
अंशभागिनः
aṁśabhāginaḥ |
अंशभागिनोः
aṁśabhāginoḥ |
अंशभागिनाम्
aṁśabhāginām |
Locativo |
अंशभागिनि
aṁśabhāgini |
अंशभागिनोः
aṁśabhāginoḥ |
अंशभागिषु
aṁśabhāgiṣu |