Ferramentas de sânscrito

Declinação do sânscrito


Declinação de अंशभागिन् aṁśabhāgin, n.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo अंशभागि aṁśabhāgi
अंशभागिनी aṁśabhāginī
अंशभागीनि aṁśabhāgīni
Vocativo अंशभागि aṁśabhāgi
अंशभागिन् aṁśabhāgin
अंशभागिनी aṁśabhāginī
अंशभागीनि aṁśabhāgīni
Acusativo अंशभागि aṁśabhāgi
अंशभागिनी aṁśabhāginī
अंशभागीनि aṁśabhāgīni
Instrumental अंशभागिना aṁśabhāginā
अंशभागिभ्याम् aṁśabhāgibhyām
अंशभागिभिः aṁśabhāgibhiḥ
Dativo अंशभागिने aṁśabhāgine
अंशभागिभ्याम् aṁśabhāgibhyām
अंशभागिभ्यः aṁśabhāgibhyaḥ
Ablativo अंशभागिनः aṁśabhāginaḥ
अंशभागिभ्याम् aṁśabhāgibhyām
अंशभागिभ्यः aṁśabhāgibhyaḥ
Genitivo अंशभागिनः aṁśabhāginaḥ
अंशभागिनोः aṁśabhāginoḥ
अंशभागिनाम् aṁśabhāginām
Locativo अंशभागिनि aṁśabhāgini
अंशभागिनोः aṁśabhāginoḥ
अंशभागिषु aṁśabhāgiṣu